ఈ పుటను అచ్చుదిద్దలేదు

प्रस्तावना

आधुनिककविताया विचारणा कृतावस्यां प्रचलिप्यति. बहुनि नवीनतया उत्पन्ननि काव्यानि इदानीं पुस्तकापणेषु दरीदृश्यन्ते. कीदृशी ताबदियं कवितेति जिज्ञासा. आनन्दपूर्वः पूरुषार्थोपदेश : काव्यस्य परमं प्रयोजनमिति व्यक्तमेव. तदुक्तं मुगिना "लोकोपदेशननं नाटसमेत विध्यति" इति. प्रतिपादितं च आनन्दवर्धनाचार्यैः. "सदाचारोपदेशरूप दि नाटलदिगोष्टी मुनिभिरवता " इति. रञ्जकरसप्रधाननां केयां विद्रूपकानां पुरुषार्थोपयोगो नास्तोत्पभिनव भारत्याख्यायां जाट्यविवृत्तौ वद्भिः अभिनवगुमपादैरपि पुरुषार्थे पदेशस्य काव्यफल सारत्वं सूचितपेत. काव्यप्रकाशकारादीनां वचनानि सुविदितालि. आनन्द एव प्राधान्येन उता इति लोचने यभिनवगुप्तपादा आबोचन्ता कारण अन्यदैलक्षायमेव घोरपतीति न कश्चिद्विरोध:. तदेव निरूपितं विद्यानाथेन "इयान विशेषः लागत नव्हताधी सरसा अन्यत्रम तथा" इति. पुरुषार्थेषु अत्र अर्थकामयोधर्मानुगतत्वमेवेच्छामः अर्थस्य कामस्य च धर्मास्पृष्ट्ये हि तत्प्रतिपादकं काव्यं 'काव्यालापांश्च वर्जये' दिति निषेधस्य विषयः स्यात्, धर्मादपेतयोरर्थकामधोरगृह्यत्वं पतनहेतुत्वं वा स्पषमेव. भवन्ति किल अब प्रसिद्धानि बहूनि स्मृत्यादीनां वाक्यानि. वाल्मीकि प्रस्थानमेतदेव विशदीकरोति. "धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ" इत्येतद्वीतावचनं उपादेयकामोपाधिं दर्शयत्येत. वात्स्यायनीये कामसूत्रेऽपि जयमङ्गलप्रदर्शिता